तुलसी
Tulasi
Marathi :तुलसा, तुळस
Hindi :तुलसी, रामतुलसी, काली तुलसी
Gujarati :તુલસી
×
तुलसी सुरसा कृष्णा भूतेष्टा देवदुन्दुभिः । भूतप्रिया नागमाता चक्रपर्णी सुमञ्जरी ॥ स्वादुगन्धच्छदा भूतपतिश्चापेतराक्षसी । अपरा राजसी गौरी श्वेता सुरभिमञ्जरी ॥ श्रीमञ्जरी ग्रसा ग्राम्या भूतघ्नी भूरिमञ्जरी । शक्रपत्नी नागनामा कायस्था दलसाग्रसी ॥ भूतवेश्या लता चान्या कर्पूरतुलसी स्मृता । तुलसी तुवरा तिक्ता तीक्ष्णोष्णा कटुपाकिनी ॥ रुक्षा हृद्या लघुः कट्वी दाहपित्ताग्निवर्धनी । जयेद् वातकफश्वासकासहिध्मावमिकृमीन् ॥ दौर्गन्ध्यपार्श्वरुक्कुष्ठविषकृच्छ्राश्मदृग्गदान् ।
कैयदेवनिघण्टु-ओषधिवर्ग 1551-1556 (a)
तुलसी कटुका तिक्ता हृद्योष्णा दाहपित्तकृत् । दीपनी कुष्ठकृच्छ्रास्रपार्श्वरुक्कफवातजित् ॥
मदनपालनिघण्टु-कर्पूरादिवर्ग 106